VEDIC - VEDANTIC STUDIES & RESEARCH INSTITUTE, NEW DELHI

Recognised By
CENTRAL SANSKRIT UNIVERSITY, NEW DELHI
Publications

Our Publications


ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

Author: वेदव्यासः

Description: हस्तलिखितग्रन्थसम्पादनम्- विवरणम्- वेदव्यासविरचितस्य भागवतस्य पेजावरमठीयश्रीविश्वपतितीर्थविरचिता टीका-पदरत्नावली । एतट्टीकानुसारिणी प्रत्यध्यायभावसङ्ग्रहात्मिका कर्नाटकभाषान्तरानुवादिनी व्याख्या श्रीराघवेन्द्रदासविरचिता भागवतसुधासौरभनाम्नी। भागवतस्य कर्नाटकभाषायां प्रत्यध्यायस्य प्रतिश्लोकसङ्ग्रहात्मकोयमनुवादः अपूर्वः । इदम्प्रथमतया टीकानुसारिणी एवं सत्यधर्मीयाद्यन्यटीकोक्तविषयसङ्ग्राहिकी इयं व्याख्या राघवन्द्रदासकृता तस्य वैदुष्यं प्रकटयति । क्वचित् व्याख्यायां विशेषार्थः लिखितः सच तत्वदेवताप्रेरणानुसारेणेति लिखति व्याख्याता । अस्य ग्रन्थस्य मातृका महिषूरनगरे लब्धा । मातृकायां क्वचिदपि स्खलनं न कृतम् । क्वचिदपि न किञ्चिदपि मसिना न मार्जितमिति हस्तलिखितग्रन्थस्य विशेषः। 27 भागेषु अयः ग्रन्थः मातृकायामुपलब्धः । स्कन्धादिविभागानुसारेण नायं विभक्तः । द्वादशस्कन्धात्मकत्वाद् भागवतस्य प्रतिस्कन्धं विभज्य द्वादशभागेषु अस्य ग्रन्थस्य मुद्रणं प्रारब्धम् । तत्र प्रथमस्कन्धात्मकः प्रथमभागः इदानीं मुद्रितः । अस्य ग्रन्थस्य सम्पादनं मूलमातृकानुसारेण विहितम् । भागवतमूलपाठः व्याख्यातृमातृकानुसारेण निर्दिष्टः।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2018)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 188

Remarks: भागवतम्- राघवेन्द्रदासविरचितविजयध्वजीयानुसारिकर्नाटकभाषान्तरोपेतम् -स्कन्धः-1

Price: ₹250.00

Stock Status:

In Stock

महाभारतम्- सभापर्व- भाग-1

महाभारतम्- सभापर्व- भाग-1

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) सभापर्वीयलक्षालङ्कारटीकासहितं प्रथमभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2018)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 246

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि.

Price: ₹200.00

Stock Status:

In Stock

महाभारतम्- सभापर्व - भाग-2

महाभारतम्- सभापर्व - भाग-2

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) सभापर्वीयलक्षालङ्कारटीकासहितं द्वितीयभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2018)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 234

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि.

Price: ₹200.00

Stock Status:

In Stock

महाभारतम्- सभापर्व - भाग-3

महाभारतम्- सभापर्व - भाग-3

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) सभापर्वीयलक्षालङ्कारटीकासहितं तृतीयभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 348

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि.

Price: ₹250.00

Stock Status:

In Stock

ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

Author: वेदव्यासः

Description: वेदव्यासविरचितस्य भागवतस्य पेजावरमठीयश्रीविश्वपतितीर्थविरचिता टीका-पदरत्नावली । एतट्टीकानुसारिणी प्रत्यध्यायभावसङ्ग्रहात्मिका कर्नाटकभाषान्तरानुवादिनी व्याख्या श्रीराघवेन्द्रदासविरचिता भागवतसुधासौरभनाम्नी। भागवतस्य कर्नाटकभाषायां प्रत्यध्यायस्य प्रतिश्लोकसङ्ग्रहात्मकोयमनुवादः अपूर्वः । इदम्प्रथमतया टीकानुसारिणी एवं सत्यधर्मीयाद्यन्यटीकोक्तविषयसङ्ग्राहिकी इयं व्याख्या राघवन्द्रदासकृता तस्य वैदुष्यं प्रकटयति । क्वचित् व्याख्यायां विशेषार्थः लिखितः सच तत्वदेवताप्रेरणानुसारेणेति लिखति व्याख्याता । अस्य ग्रन्थस्य मातृका महिषूरनगरे लब्धा । मातृकायां क्वचिदपि स्खलनं न कृतम् । क्वचिदपि न किञ्चिदपि मसिना न मार्जितमिति हस्तलिखितग्रन्थस्य विशेषः। 27 भागेषु अयः ग्रन्थः मातृकायामुपलब्धः । स्कन्धादिविभागानुसारेण नायं विभक्तः । द्वादशस्कन्धात्मकत्वाद् भागवतस्य प्रतिस्कन्धं विभज्य द्वादशभागेषु अस्य ग्रन्थस्य मुद्रणं प्रारब्धम् । प्रथमस्कन्धः पूर्वं मुद्रितः । इदानी द्वितीयस्कन्धात्मकः द्वितीयभागः मुद्रितः । अस्य ग्रन्थस्य सम्पादनं मूलमातृकानुसारेण विहितम् । भागवतमूलपाठः व्याख्यातृमातृकानुसारेण निर्दिष्टः।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 128

Remarks: कर्नाटकभाषान्तरानुवादः- राघवेन्द्रदासः विशेषः- हस्तलिखितग्रन्थसम्पादनम्

Price: ₹250.00

Stock Status:

In Stock

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-1

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-1

Author: भट्टोजीदीक्षितः

Description: भट्टोजीदीक्षितस्य कृतिष्वन्यतमोयं शब्दकौस्तुभः । अनेकग्रन्थेभ्यः योर्थः बह्वायासेन क्लेशेन समधिगम्यते सोर्थः अनायासादनेन सुलभतया ग्रहणं भवतीति ग्रन्थकृतैवास्य महत्वं प्रतिपादितम् । कैयटन्यासकारहरदत्तादिपरीक्षणं चात्र कौस्तुभे विशिष्य कृतम् । वैद्यनाथ पायगुण्डेमहोदयः अस्य कौस्तुभस्य व्याख्यां अपूर्वां प्रभानाम्नीं व्याख्यामारचितवान् । महिषूनगरीयप्राच्यविद्यासंशोधनालय एवं पुण्यपत्तनस्थBORI ग्रन्थागारस्थाः प्रतिकृतीः आलक्ष्येमं ग्रन्थं संशोध्य विस्तरभूमिकया साकं सम्पादितं विदुषा रोचनाचार्येण । वैयाकरणशास्त्रमधीयानानां महत् प्रयोजनं भवत्यस्याध्ययनेन । आनवाह्निकं विद्यमानमिमं ग्रन्थं भागत्रयेण प्रकाशनीयमिति विचार्य आदिममाह्निकद्वयं प्रथभागत्वेन प्रकाशितम् ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: रोचनाचार्यः, बाळगारु

Pages: 292

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

न्यायामृतम्

न्यायामृतम्

Author: श्रीव्यासतीर्थः

Description: न्यायामृतस्य प्रकाशाख्यव्याख्या श्रीनिवासतीर्थविरचिता छात्राणां सुखबोधाय क्षमा । अध्येत्रनुकूल्याय परिष्कृत्य सम्पादितोयं विदुषा अद्यपाडि हरिदासाचार्येण ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: अद्यपाडिहरिदासाचार्यः

Pages: 348

Remarks: न्यायामृतस्य प्रकाशाख्यव्याख्या श्रीनिवासतीर्थविरचिता छात्राणां सुखबोधाय क्षमा ।

Price: ₹250.00

Stock Status:

In Stock

महाभारतम्- वनपर्व - भाग-1

महाभारतम्- वनपर्व - भाग-1

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) वनपर्वीयलक्षालङ्कारटीकासहितं प्रथमभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 348

Remarks: लक्षालङ्कारटीका-पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि.

Price: ₹250.00

Stock Status:

In Stock

महाभारतम्- वनपर्व - भाग-2

महाभारतम्- वनपर्व - भाग-2

Author: वेदव्यासः

Description: - महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) वनपर्वीयलक्षालङ्कारटीकासहितं द्वितीयभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 348

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि. विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-2

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-2

Author: भट्टोजीदीक्षितः

Description: भट्टोजीदीक्षितस्य कृतिष्वन्यतमोयः शब्दकौस्तुभः । अनेकग्रन्थेभ्यः योर्थः बह्वायासेन क्लेशेन समधिगम्यते सोर्थः अनायासादनेन सुलभतया ग्रहणं भवतीति ग्रन्थकृतैवास्य महत्वं प्रतिपादितम् । कैयटन्यासकारहरदत्तादिपरीक्षणं चात्र कौस्तुभे विशिष्य कृतम् । वैद्यनाथ पायगुण्डेमहोदयः अस्य कौस्तुभस्य व्याख्यां अपूर्वां प्रभानाम्नीं व्याख्यामारचितवान् । महिषूनगरीयप्राच्यविद्यासंशोधनालय एवं पुण्यपत्तनस्थBORI ग्रन्थागारस्थाः प्रतिकृतीः आलक्ष्येमं ग्रन्थं संशोध्य विस्तरभूमिकया साकं सम्पादितं विदुषा रोचनाचार्येण । वैयाकरणशास्त्रमधीयानानां महत् प्रयोजनं भवत्यस्याध्ययनेन । आनवाह्निकं विद्यमानमिमं ग्रन्थं भागत्रयेण प्रकाशनीयमिति विचार्य आदिममाह्निकद्वयं प्रथभागत्वेन प्रकाशितम् । इदानीं द्वितीयभागः 3-4-5 आह्निकात्मकः प्रकाशितः ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2020)

Editor: रोचनाचार्यः, बाळगारु

Pages: 292

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

सूक्तानि

सूक्तानि

Author: वेदव्यासः

Description: नित्योपयोगिसूक्तसङ्ग्रहः । ऋग्वेदीय-यजुर्वेदीयससंहिताभ्यां प्रत्यहं उपयुज्यमानानां सूक्तानां पठनाय पाठनाय च सङ्ग्रहः अत्र विहितः ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: डा. सत्यनारायणाचार्यः

Pages: 200

Remarks: T

Price: ₹300.00

Stock Status:

In Stock

ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

ಶ್ರೀಮದ್ಭಾಗವತಸುಧಾಸೌರಭ

Author: वेदव्यासः

Description: वेदव्यासविरचितस्य भागवतस्य पेजावरमठीयश्रीविश्वपतितीर्थविरचिता टीका-पदरत्नावली । एतट्टीकानुसारिणी प्रत्यध्यायभावसङ्ग्रहात्मिका कर्नाटकभाषान्तरानुवादिनी व्याख्या श्रीराघवेन्द्रदासविरचिता भागवतसुधासौरभनाम्नी। भागवतस्य कर्नाटकभाषायां प्रत्यध्यायस्य प्रतिश्लोकसङ्ग्रहात्मकोयमनुवादः अपूर्वः । इदम्प्रथमतया टीकानुसारिणी एवं सत्यधर्मीयाद्यन्यटीकोक्तविषयसङ्ग्राहिकी इयं व्याख्या राघवन्द्रदासकृता तस्य वैदुष्यं प्रकटयति । क्वचित् व्याख्यायां विशेषार्थः लिखितः सच तत्वदेवताप्रेरणानुसारेणेति लिखति व्याख्याता । अस्य ग्रन्थस्य मातृका महिषूरनगरे लब्धा । मातृकायां क्वचिदपि स्खलनं न कृतम् । क्वचिदपि न किञ्चिदपि मसिना न मार्जितमिति हस्तलिखितग्रन्थस्य विशेषः। 27 भागेषु अयः ग्रन्थः मातृकायामुपलब्धः । स्कन्धादिविभागानुसारेण नायं विभक्तः । द्वादशस्कन्धात्मकत्वाद् भागवतस्य प्रतिस्कन्धं विभज्य द्वादशभागेषु अस्य ग्रन्थस्य मुद्रणं प्रारब्धम् । प्रथमस्कन्धः पूर्वं मुद्रितः । इदानी द्वितीयस्कन्धात्मकः द्वितीयभागः मुद्रितः । अस्य ग्रन्थस्य सम्पादनं मूलमातृकानुसारेण विहितम् । भागवतमूलपाठः व्याख्यातृमातृकानुसारेण निर्दिष्टः।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2020)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 342

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम् कर्नाटकभाषान्तरानुवादः- राघवेन्द्रदासः

Price: ₹200.00

Stock Status:

In Stock

महाभारतम्- वनपर्व - भाग-3

महाभारतम्- वनपर्व - भाग-3

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) वनपर्वीयलक्षालङ्कारटीकासहितं तृतीयभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2021)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 450

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि. विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

महाभारतम्- वनपर्व - भाग-4

महाभारतम्- वनपर्व - भाग-4

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) वनपर्वीयलक्षालङ्कारटीकासहितं चतुर्थभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2019)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 348

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि. विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-3

शब्दकौस्तुभः-(प्रभाव्याख्यासंवलितः) भाग-3

Author: भट्टोजीदीक्षितः

Description: भट्टोजीदीक्षितस्य कृतिष्वन्यतमोयः शब्दकौस्तुभः । अनेकग्रन्थेभ्यः योर्थः बह्वायासेन क्लेशेन समधिगम्यते सोर्थः अनायासादनेन सुलभतया ग्रहणं भवतीति ग्रन्थकृतैवास्य महत्वं प्रतिपादितम् । कैयटन्यासकारहरदत्तादिपरीक्षणं चात्र कौस्तुभे विशिष्य कृतम् । वैद्यनाथ पायगुण्डेमहोदयः अस्य कौस्तुभस्य व्याख्यां अपूर्वां प्रभानाम्नीं व्याख्यामारचितवान् । महिषूनगरीयप्राच्यविद्यासंशोधनालय एवं पुण्यपत्तनस्थBORI ग्रन्थागारस्थाः प्रतिकृतीः आलक्ष्येमं ग्रन्थं संशोध्य विस्तरभूमिकया साकं सम्पादितं विदुषा रोचनाचार्येण । वैयाकरणशास्त्रमधीयानानां महत् प्रयोजनं भवत्यस्याध्ययनेन । आनवाह्निकं विद्यमानमिमं ग्रन्थं भागत्रयेण प्रकाशनीयमिति विचार्य आदिममाह्निकद्वयं प्रथभागत्वेन प्रकाशितम् । एवं 3-4-5 आह्निकात्मकः भागः द्वितीये प्रकाशितः । तृतीयभागे 6-7-8-9 आह्निकभागः प्रकाशितः ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2021)

Editor: रोचनाचार्यः, बाळगारु

Pages: 316

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹250.00

Stock Status:

In Stock

महाभारतम्- वनपर्व - भाग-5

महाभारतम्- वनपर्व - भाग-5

Author: वेदव्यासः

Description: महाभारतस्य -पाठान्तरादिसहितम् (क्रिटिकल् एडिशन्) वनपर्वीयलक्षालङ्कारटीकासहितं पञ्चमभागात्मकं सम्पादनम् । यद्यपि महाभारतं bori मुखेन क्रिटिकल् एडिशन् मुद्रितम् । अत्रास्ति च संक्लेशः । ये श्लोकाः व्याख्यातृभिः परिगृहीतास्ते अस्मिन् क्रिटिकल् एडिशन् मध्ये नोपलभ्यन्ते । ये चावश्यं भवितव्यास्ते अधस्थनटिप्पण्यां निबद्धाः। तेषां मूलान्तर्गतत्वं न निश्चितम् । अतः विदुषामेवाध्ययनाय महाभारतटीकानुसारेण व्याख्यातृपरिगृहीतश्लोकानां मूले ग्रहणेन पाठान्तरादिनिर्देशेनापि समलङ्कृतस्य महाभारतस्य मुद्रणं विधेयमिति मूलाशयेन प्रारब्धस्य महाभारतस्य द्वितीयपर्वणः प्रथमभागात्मकः अयं ग्रन्थः । अत्र च महाभारतस्य प्रतिश्लोकस्य तौळवहस्तप्रत्यनुसारेण प्रतिपादस्य पाठान्तराणि निर्दिष्टानि । महाभारतमूलपाठनिर्धारणे अयं क्रमः विदुषामनुकूलः । अस्य ग्रन्थस्य सम्पादनं महता प्रयत्नेन विहितम् । पाठान्तरेषु यथा मातृकानिर्देशेन तृटिः दरीदृश्यते । यत्र च लक्षालङ्कारटीकोपलब्धिः तत्र मूलाधस्तात् निवेशिता टीका ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2022)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 348

Remarks: उपसम्पादकाः- देवीप्रसादाचार्यः, आर् विठोबाचार्यः, श्रीनिधिः.वि. विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹300.00

Stock Status:

In Stock

जैमिनीयसूत्राणि

जैमिनीयसूत्राणि

Author: महर्षिः जैमिनिः

Description: जैमिनीयसूत्राणि

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2022)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः,श्रीकर कुलकर्णिः, निरञ्जनाचार्यः के.

Pages: 388

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹300.00

Stock Status:

In Stock

महाभारतम्- उद्योगपर्व- व्याख्याषट्कसहितम् भाग- 1

महाभारतम्- उद्योगपर्व- व्याख्याषट्कसहितम् भाग- 1

Author: वेदव्यासः

Description: महाभारताध्यययनाय उपलभ्यमानासर्वटीकाः सङ्गृह्य सव्याख्यं महाभारतं प्रकाशनीयमिति विचिन्त्य समारब्धस्य सटीकमहाभारतस्य उद्योगपर्वणः प्रथमभागः अत्र प्रकाशितः । वादिराजयतिविरचितलक्षालङ्कारटीका, चतुर्धरमिश्रविरचित भारतभावदीपटीका, अर्जुनमिश्रविरचित-दीपिकाटीका, सत्यधर्मतीर्थविरचित भावप्रदीपटीका,सर्वज्ञनारायणविरचित-भारतार्थप्रकाशटीका-देवबोधविरचित-ज्ञानदीपिकाटीकेति षट्टीकोपतं महाभारतोद्योगपर्व इदंप्रथमतया प्रकाशितम् । यत्रयत्र टीकासु पाठान्तरोल्लेखः तत्सर्वं अधस्तनटिप्पने सूचितम् । टीकान्तरोल्लेखितपाठा आपि तत्तद्व्याख्यानानुगुणतया निर्दिष्टाः । तौळवमातृकानुसारेण पलिमारुमठात् प्रकाशितपुस्तके (अवश्यं विद्यमानवाक्यानां यत्र नोल्लेखः ) विद्यमानपाठा अपि यथायोग्यं निवेशिताः । उद्योगपर्वणः आदिमोपपर्वत्रयात्मकोयं भागः नूनं मूलार्थावबोधाय क्षमः ।

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 240

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹150.00

Stock Status:

In Stock

जातकपारिजातः

जातकपारिजातः

Author: विश्वनाथदैवज्ञः

Description: जातकपारिजातः

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2022)

Editor: डा. आर् विठोबाचार्यः सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः कृष्णाचार्यः कोर्ति

Pages: 280

Remarks: जातकपारिजातः

Price: ₹150.00

Stock Status:

In Stock

प्रौढभागवतम् -भाग-1

प्रौढभागवतम् -भाग-1

Author: श्रीविश्वनन्दनतीर्थः

Description: प्रौढभागवतम्

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: डा. आर् विठोबाचार्यः सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 180

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹200.00

Stock Status:

In Stock

प्रौढभागवतम् भाग-2

प्रौढभागवतम् भाग-2

Author: श्रीविश्वनन्दनतीर्थः

Description: प्रौढभागवतम्

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: डा. आर् विठोबाचार्यः सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 180

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹200.00

Stock Status:

In Stock

श्रीमद्भागवतमाहात्म्यम्- नानापुराणान्तर्गतम्

श्रीमद्भागवतमाहात्म्यम्- नानापुराणान्तर्गतम्

Author: वेदव्यासः

Description: श्रीमद्भागवतमाहात्म्यम्

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: डा. आर् विठोबाचार्यः सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः श्रीनिधिः कुलकर्णी

Pages: 150

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹200.00

Stock Status:

In Stock

महाभारततात्पर्यप्रकाशः

महाभारततात्पर्यप्रकाशः

Author: सदानन्दव्यासः

Description: महाभारततात्पर्यप्रकाशः

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2023)

Editor: डा. आर् विठोबाचार्यः सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः कृष्णाचार्यः (कुलकर्णी)कोर्ति.

Pages: 100

Remarks: महाभारततात्पर्यप्रकाशः

Price: ₹200.00

Stock Status:

In Stock

आश्वलायनस्मृतिरत्नम्

आश्वलायनस्मृतिरत्नम्

Author: आश्वलायनाचार्यः

Description: आश्वलायनस्मृतिरत्नम्

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2024)

Editor: कृष्णनूरित्तायः

Pages: 250

Remarks: आश्वलायनस्मृतिरत्नम्

Price: ₹200.00

Stock Status:

In Stock

श्रवणद्वादशीनिर्णयः

श्रवणद्वादशीनिर्णयः

Author: श्रीविष्णुतीर्थाचार्यः

Description: श्रवणद्वादशीनिर्णयः

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2024)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 150

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹200.00

Stock Status:

In Stock

दशावतारस्तुतिः(टीकाद्वयसहिता)

दशावतारस्तुतिः(टीकाद्वयसहिता)

Author: श्रीवादिराजयतिः

Description: टीकाद्वयसहिता

Publisher: वेद-वेदान्ताध्ययनशोधसंस्थानम् (2024)

Editor: सि. आर् प्रदीपसिंहाचार्यः, चतुर्वेदः

Pages: 150

Remarks: विशेषः- हस्तलिखितग्रन्थसम्पादनम्- मुद्रणम्

Price: ₹200.00

Stock Status:

In Stock

For book inquiries, contact us at [+91 8466968101] / [vvsrinewdelhi2019@gmail.com]